Opening and Closing Chants

Please click on the ‘play’ button to listen to the chanting of the shloka.

Sanskrit English Meaning

ॐ सहनाववतु सहनौभुनक्तु । सहवीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विशावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
tejasvi nāvadhītamastu mā vidviṣāvahai ।
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
May he protect us, may he nourish us, may our actions be full of vigor and vitality
May our learning be brilliant, and may we cherish ill-feelings toward none
Om peace, peace, peace!

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिश्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
That is complete, this too is complete
This completeness came from that completeness
Though this completeness came from that completeness
That completeness remains forever complete
Om peace, peace, peace!

ॐ असतो मा सद्गमय
तमसो मा ज्योतिर्गमय
मृत्योर्माऽमृतम् गमय

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ asato mā sadgamaya ।
tamaso mā jyotirgamaya ।
mṛtyormā amṛtaṃ gamaya ।
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
Lead me from unreal (untruth) to real (truth)
Lead me from darkness to light
Lead me from the fear of death to the knowledge of immortality.
Om peace, peace, peace!